B 721-4 Padmapurāṇa

Manuscript culture infobox

Filmed in: B 721/4
Title: Padmapurāṇa
Dimensions: 27.4 x 7.8 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1074
Remarks: Māghamāhātmya; +A 335/24=


Reel No. B 721/4

Inventory No. 281636

Title Muktikṣetramāhātmya

Remarks

Author

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete

Size 28.0 x 11.0 cm

Binding Hole(s)

Folios 11

Lines per Page 6

Foliation figures in both margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3-418


Manuscript Features

Excerpts

«Beginning»


skaṃda uvāca


māhātmyaṃ te pravakṣāmi kṛṣṇābhāyāḥ śṛṇudhruvaṃ


śravanānyūyate gātraṃ bahupāyai yutopitaṃ


viṣṇūr adyāpi saṃvāsaṃ kretasyāṃ ca satataṃ


sthāvaratvena hetoś ca kṛṣṇābhāyāṃ ghaṭodbhava


agastya uvāca


katha sthāvaratāṃ prapto bhagavatā ca viṣṇōnā


pālakena jagatsarvaṃ hartā ca sṛjatā vibhao (fol. 1v1-4)



«End»


rudrakuṃḍe naraḥ snātvā rudralokaṃ sa gachati


anaṃtākhye hṛde snātvā divaṃ yāṃti narottamāḥ


pātakaiḥ paṃcabhir muktāś cakranemigirer adhaḥ


yāvaṃtyodridarībhavāḥ sulalitā nadyā himādrer adhaḥ


śailānāṃ ca samaṃ tato ghatjatāḥ purapravāhāḥ sadā


saptānāṃ ca taṭeṣu saṃgama śubhaiḥ śrīgaṃḍakīnāṃ bhava


manyasāṃ salilaiś ca śīkarakarais tīrthāni puṇyāni vaiḥ 25 (fol. 10r4-10v2)



«Colophon»


iti śrīskaṃdapurāṇe himavatkhaṃḍe kṛṣṇaprabhāmāhātme muktikṣetrotpattir


nāma ṣaṭpaṃcāśaśattamodhyāyaḥ (fol. 11v2-3)


Microfilm Details

Reel No. B 721/4

Date of Filming

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 10-07-2014 Bibliography